Sanskrit tools

Sanskrit declension


Declension of अन्धकघातिन् andhakaghātin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अन्धकघाती andhakaghātī
अन्धकघातिनौ andhakaghātinau
अन्धकघातिनः andhakaghātinaḥ
Vocative अन्धकघातिन् andhakaghātin
अन्धकघातिनौ andhakaghātinau
अन्धकघातिनः andhakaghātinaḥ
Accusative अन्धकघातिनम् andhakaghātinam
अन्धकघातिनौ andhakaghātinau
अन्धकघातिनः andhakaghātinaḥ
Instrumental अन्धकघातिना andhakaghātinā
अन्धकघातिभ्याम् andhakaghātibhyām
अन्धकघातिभिः andhakaghātibhiḥ
Dative अन्धकघातिने andhakaghātine
अन्धकघातिभ्याम् andhakaghātibhyām
अन्धकघातिभ्यः andhakaghātibhyaḥ
Ablative अन्धकघातिनः andhakaghātinaḥ
अन्धकघातिभ्याम् andhakaghātibhyām
अन्धकघातिभ्यः andhakaghātibhyaḥ
Genitive अन्धकघातिनः andhakaghātinaḥ
अन्धकघातिनोः andhakaghātinoḥ
अन्धकघातिनाम् andhakaghātinām
Locative अन्धकघातिनि andhakaghātini
अन्धकघातिनोः andhakaghātinoḥ
अन्धकघातिषु andhakaghātiṣu