| Singular | Dual | Plural |
Nominativo |
अन्धकघाती
andhakaghātī
|
अन्धकघातिनौ
andhakaghātinau
|
अन्धकघातिनः
andhakaghātinaḥ
|
Vocativo |
अन्धकघातिन्
andhakaghātin
|
अन्धकघातिनौ
andhakaghātinau
|
अन्धकघातिनः
andhakaghātinaḥ
|
Acusativo |
अन्धकघातिनम्
andhakaghātinam
|
अन्धकघातिनौ
andhakaghātinau
|
अन्धकघातिनः
andhakaghātinaḥ
|
Instrumental |
अन्धकघातिना
andhakaghātinā
|
अन्धकघातिभ्याम्
andhakaghātibhyām
|
अन्धकघातिभिः
andhakaghātibhiḥ
|
Dativo |
अन्धकघातिने
andhakaghātine
|
अन्धकघातिभ्याम्
andhakaghātibhyām
|
अन्धकघातिभ्यः
andhakaghātibhyaḥ
|
Ablativo |
अन्धकघातिनः
andhakaghātinaḥ
|
अन्धकघातिभ्याम्
andhakaghātibhyām
|
अन्धकघातिभ्यः
andhakaghātibhyaḥ
|
Genitivo |
अन्धकघातिनः
andhakaghātinaḥ
|
अन्धकघातिनोः
andhakaghātinoḥ
|
अन्धकघातिनाम्
andhakaghātinām
|
Locativo |
अन्धकघातिनि
andhakaghātini
|
अन्धकघातिनोः
andhakaghātinoḥ
|
अन्धकघातिषु
andhakaghātiṣu
|