Sanskrit tools

Sanskrit declension


Declension of अन्धिका andhikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्धिका andhikā
अन्धिके andhike
अन्धिकाः andhikāḥ
Vocative अन्धिके andhike
अन्धिके andhike
अन्धिकाः andhikāḥ
Accusative अन्धिकाम् andhikām
अन्धिके andhike
अन्धिकाः andhikāḥ
Instrumental अन्धिकया andhikayā
अन्धिकाभ्याम् andhikābhyām
अन्धिकाभिः andhikābhiḥ
Dative अन्धिकायै andhikāyai
अन्धिकाभ्याम् andhikābhyām
अन्धिकाभ्यः andhikābhyaḥ
Ablative अन्धिकायाः andhikāyāḥ
अन्धिकाभ्याम् andhikābhyām
अन्धिकाभ्यः andhikābhyaḥ
Genitive अन्धिकायाः andhikāyāḥ
अन्धिकयोः andhikayoḥ
अन्धिकानाम् andhikānām
Locative अन्धिकायाम् andhikāyām
अन्धिकयोः andhikayoḥ
अन्धिकासु andhikāsu