Singular | Dual | Plural | |
Nominativo |
अन्धिका
andhikā |
अन्धिके
andhike |
अन्धिकाः
andhikāḥ |
Vocativo |
अन्धिके
andhike |
अन्धिके
andhike |
अन्धिकाः
andhikāḥ |
Acusativo |
अन्धिकाम्
andhikām |
अन्धिके
andhike |
अन्धिकाः
andhikāḥ |
Instrumental |
अन्धिकया
andhikayā |
अन्धिकाभ्याम्
andhikābhyām |
अन्धिकाभिः
andhikābhiḥ |
Dativo |
अन्धिकायै
andhikāyai |
अन्धिकाभ्याम्
andhikābhyām |
अन्धिकाभ्यः
andhikābhyaḥ |
Ablativo |
अन्धिकायाः
andhikāyāḥ |
अन्धिकाभ्याम्
andhikābhyām |
अन्धिकाभ्यः
andhikābhyaḥ |
Genitivo |
अन्धिकायाः
andhikāyāḥ |
अन्धिकयोः
andhikayoḥ |
अन्धिकानाम्
andhikānām |
Locativo |
अन्धिकायाम्
andhikāyām |
अन्धिकयोः
andhikayoḥ |
अन्धिकासु
andhikāsu |