Sanskrit tools

Sanskrit declension


Declension of अन्ध्रभृत्य andhrabhṛtya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्ध्रभृत्यः andhrabhṛtyaḥ
अन्ध्रभृत्यौ andhrabhṛtyau
अन्ध्रभृत्याः andhrabhṛtyāḥ
Vocative अन्ध्रभृत्य andhrabhṛtya
अन्ध्रभृत्यौ andhrabhṛtyau
अन्ध्रभृत्याः andhrabhṛtyāḥ
Accusative अन्ध्रभृत्यम् andhrabhṛtyam
अन्ध्रभृत्यौ andhrabhṛtyau
अन्ध्रभृत्यान् andhrabhṛtyān
Instrumental अन्ध्रभृत्येन andhrabhṛtyena
अन्ध्रभृत्याभ्याम् andhrabhṛtyābhyām
अन्ध्रभृत्यैः andhrabhṛtyaiḥ
Dative अन्ध्रभृत्याय andhrabhṛtyāya
अन्ध्रभृत्याभ्याम् andhrabhṛtyābhyām
अन्ध्रभृत्येभ्यः andhrabhṛtyebhyaḥ
Ablative अन्ध्रभृत्यात् andhrabhṛtyāt
अन्ध्रभृत्याभ्याम् andhrabhṛtyābhyām
अन्ध्रभृत्येभ्यः andhrabhṛtyebhyaḥ
Genitive अन्ध्रभृत्यस्य andhrabhṛtyasya
अन्ध्रभृत्ययोः andhrabhṛtyayoḥ
अन्ध्रभृत्यानाम् andhrabhṛtyānām
Locative अन्ध्रभृत्ये andhrabhṛtye
अन्ध्रभृत्ययोः andhrabhṛtyayoḥ
अन्ध्रभृत्येषु andhrabhṛtyeṣu