| Singular | Dual | Plural |
Nominativo |
अन्ध्रभृत्यः
andhrabhṛtyaḥ
|
अन्ध्रभृत्यौ
andhrabhṛtyau
|
अन्ध्रभृत्याः
andhrabhṛtyāḥ
|
Vocativo |
अन्ध्रभृत्य
andhrabhṛtya
|
अन्ध्रभृत्यौ
andhrabhṛtyau
|
अन्ध्रभृत्याः
andhrabhṛtyāḥ
|
Acusativo |
अन्ध्रभृत्यम्
andhrabhṛtyam
|
अन्ध्रभृत्यौ
andhrabhṛtyau
|
अन्ध्रभृत्यान्
andhrabhṛtyān
|
Instrumental |
अन्ध्रभृत्येन
andhrabhṛtyena
|
अन्ध्रभृत्याभ्याम्
andhrabhṛtyābhyām
|
अन्ध्रभृत्यैः
andhrabhṛtyaiḥ
|
Dativo |
अन्ध्रभृत्याय
andhrabhṛtyāya
|
अन्ध्रभृत्याभ्याम्
andhrabhṛtyābhyām
|
अन्ध्रभृत्येभ्यः
andhrabhṛtyebhyaḥ
|
Ablativo |
अन्ध्रभृत्यात्
andhrabhṛtyāt
|
अन्ध्रभृत्याभ्याम्
andhrabhṛtyābhyām
|
अन्ध्रभृत्येभ्यः
andhrabhṛtyebhyaḥ
|
Genitivo |
अन्ध्रभृत्यस्य
andhrabhṛtyasya
|
अन्ध्रभृत्ययोः
andhrabhṛtyayoḥ
|
अन्ध्रभृत्यानाम्
andhrabhṛtyānām
|
Locativo |
अन्ध्रभृत्ये
andhrabhṛtye
|
अन्ध्रभृत्ययोः
andhrabhṛtyayoḥ
|
अन्ध्रभृत्येषु
andhrabhṛtyeṣu
|