| Singular | Dual | Plural |
Nominative |
अन्नजीवना
annajīvanā
|
अन्नजीवने
annajīvane
|
अन्नजीवनाः
annajīvanāḥ
|
Vocative |
अन्नजीवने
annajīvane
|
अन्नजीवने
annajīvane
|
अन्नजीवनाः
annajīvanāḥ
|
Accusative |
अन्नजीवनाम्
annajīvanām
|
अन्नजीवने
annajīvane
|
अन्नजीवनाः
annajīvanāḥ
|
Instrumental |
अन्नजीवनया
annajīvanayā
|
अन्नजीवनाभ्याम्
annajīvanābhyām
|
अन्नजीवनाभिः
annajīvanābhiḥ
|
Dative |
अन्नजीवनायै
annajīvanāyai
|
अन्नजीवनाभ्याम्
annajīvanābhyām
|
अन्नजीवनाभ्यः
annajīvanābhyaḥ
|
Ablative |
अन्नजीवनायाः
annajīvanāyāḥ
|
अन्नजीवनाभ्याम्
annajīvanābhyām
|
अन्नजीवनाभ्यः
annajīvanābhyaḥ
|
Genitive |
अन्नजीवनायाः
annajīvanāyāḥ
|
अन्नजीवनयोः
annajīvanayoḥ
|
अन्नजीवनानाम्
annajīvanānām
|
Locative |
अन्नजीवनायाम्
annajīvanāyām
|
अन्नजीवनयोः
annajīvanayoḥ
|
अन्नजीवनासु
annajīvanāsu
|