| Singular | Dual | Plural |
Nominativo |
अन्नजीवना
annajīvanā
|
अन्नजीवने
annajīvane
|
अन्नजीवनाः
annajīvanāḥ
|
Vocativo |
अन्नजीवने
annajīvane
|
अन्नजीवने
annajīvane
|
अन्नजीवनाः
annajīvanāḥ
|
Acusativo |
अन्नजीवनाम्
annajīvanām
|
अन्नजीवने
annajīvane
|
अन्नजीवनाः
annajīvanāḥ
|
Instrumental |
अन्नजीवनया
annajīvanayā
|
अन्नजीवनाभ्याम्
annajīvanābhyām
|
अन्नजीवनाभिः
annajīvanābhiḥ
|
Dativo |
अन्नजीवनायै
annajīvanāyai
|
अन्नजीवनाभ्याम्
annajīvanābhyām
|
अन्नजीवनाभ्यः
annajīvanābhyaḥ
|
Ablativo |
अन्नजीवनायाः
annajīvanāyāḥ
|
अन्नजीवनाभ्याम्
annajīvanābhyām
|
अन्नजीवनाभ्यः
annajīvanābhyaḥ
|
Genitivo |
अन्नजीवनायाः
annajīvanāyāḥ
|
अन्नजीवनयोः
annajīvanayoḥ
|
अन्नजीवनानाम्
annajīvanānām
|
Locativo |
अन्नजीवनायाम्
annajīvanāyām
|
अन्नजीवनयोः
annajīvanayoḥ
|
अन्नजीवनासु
annajīvanāsu
|