Sanskrit tools

Sanskrit declension


Declension of अन्नदा annadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नदा annadā
अन्नदे annade
अन्नदाः annadāḥ
Vocative अन्नदे annade
अन्नदे annade
अन्नदाः annadāḥ
Accusative अन्नदाम् annadām
अन्नदे annade
अन्नदाः annadāḥ
Instrumental अन्नदया annadayā
अन्नदाभ्याम् annadābhyām
अन्नदाभिः annadābhiḥ
Dative अन्नदायै annadāyai
अन्नदाभ्याम् annadābhyām
अन्नदाभ्यः annadābhyaḥ
Ablative अन्नदायाः annadāyāḥ
अन्नदाभ्याम् annadābhyām
अन्नदाभ्यः annadābhyaḥ
Genitive अन्नदायाः annadāyāḥ
अन्नदयोः annadayoḥ
अन्नदानाम् annadānām
Locative अन्नदायाम् annadāyām
अन्नदयोः annadayoḥ
अन्नदासु annadāsu