Singular | Dual | Plural | |
Nominative |
अन्नदा
annadā |
अन्नदे
annade |
अन्नदाः
annadāḥ |
Vocative |
अन्नदे
annade |
अन्नदे
annade |
अन्नदाः
annadāḥ |
Accusative |
अन्नदाम्
annadām |
अन्नदे
annade |
अन्नदाः
annadāḥ |
Instrumental |
अन्नदया
annadayā |
अन्नदाभ्याम्
annadābhyām |
अन्नदाभिः
annadābhiḥ |
Dative |
अन्नदायै
annadāyai |
अन्नदाभ्याम्
annadābhyām |
अन्नदाभ्यः
annadābhyaḥ |
Ablative |
अन्नदायाः
annadāyāḥ |
अन्नदाभ्याम्
annadābhyām |
अन्नदाभ्यः
annadābhyaḥ |
Genitive |
अन्नदायाः
annadāyāḥ |
अन्नदयोः
annadayoḥ |
अन्नदानाम्
annadānām |
Locative |
अन्नदायाम्
annadāyām |
अन्नदयोः
annadayoḥ |
अन्नदासु
annadāsu |