Singular | Dual | Plural | |
Nominativo |
अन्नदा
annadā |
अन्नदे
annade |
अन्नदाः
annadāḥ |
Vocativo |
अन्नदे
annade |
अन्नदे
annade |
अन्नदाः
annadāḥ |
Acusativo |
अन्नदाम्
annadām |
अन्नदे
annade |
अन्नदाः
annadāḥ |
Instrumental |
अन्नदया
annadayā |
अन्नदाभ्याम्
annadābhyām |
अन्नदाभिः
annadābhiḥ |
Dativo |
अन्नदायै
annadāyai |
अन्नदाभ्याम्
annadābhyām |
अन्नदाभ्यः
annadābhyaḥ |
Ablativo |
अन्नदायाः
annadāyāḥ |
अन्नदाभ्याम्
annadābhyām |
अन्नदाभ्यः
annadābhyaḥ |
Genitivo |
अन्नदायाः
annadāyāḥ |
अन्नदयोः
annadayoḥ |
अन्नदानाम्
annadānām |
Locativo |
अन्नदायाम्
annadāyām |
अन्नदयोः
annadayoḥ |
अन्नदासु
annadāsu |