Sanskrit tools

Sanskrit declension


Declension of अन्नदायिन् annadāyin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अन्नदायी annadāyī
अन्नदायिनौ annadāyinau
अन्नदायिनः annadāyinaḥ
Vocative अन्नदायिन् annadāyin
अन्नदायिनौ annadāyinau
अन्नदायिनः annadāyinaḥ
Accusative अन्नदायिनम् annadāyinam
अन्नदायिनौ annadāyinau
अन्नदायिनः annadāyinaḥ
Instrumental अन्नदायिना annadāyinā
अन्नदायिभ्याम् annadāyibhyām
अन्नदायिभिः annadāyibhiḥ
Dative अन्नदायिने annadāyine
अन्नदायिभ्याम् annadāyibhyām
अन्नदायिभ्यः annadāyibhyaḥ
Ablative अन्नदायिनः annadāyinaḥ
अन्नदायिभ्याम् annadāyibhyām
अन्नदायिभ्यः annadāyibhyaḥ
Genitive अन्नदायिनः annadāyinaḥ
अन्नदायिनोः annadāyinoḥ
अन्नदायिनाम् annadāyinām
Locative अन्नदायिनि annadāyini
अन्नदायिनोः annadāyinoḥ
अन्नदायिषु annadāyiṣu