| Singular | Dual | Plural |
Nominativo |
अन्नदायी
annadāyī
|
अन्नदायिनौ
annadāyinau
|
अन्नदायिनः
annadāyinaḥ
|
Vocativo |
अन्नदायिन्
annadāyin
|
अन्नदायिनौ
annadāyinau
|
अन्नदायिनः
annadāyinaḥ
|
Acusativo |
अन्नदायिनम्
annadāyinam
|
अन्नदायिनौ
annadāyinau
|
अन्नदायिनः
annadāyinaḥ
|
Instrumental |
अन्नदायिना
annadāyinā
|
अन्नदायिभ्याम्
annadāyibhyām
|
अन्नदायिभिः
annadāyibhiḥ
|
Dativo |
अन्नदायिने
annadāyine
|
अन्नदायिभ्याम्
annadāyibhyām
|
अन्नदायिभ्यः
annadāyibhyaḥ
|
Ablativo |
अन्नदायिनः
annadāyinaḥ
|
अन्नदायिभ्याम्
annadāyibhyām
|
अन्नदायिभ्यः
annadāyibhyaḥ
|
Genitivo |
अन्नदायिनः
annadāyinaḥ
|
अन्नदायिनोः
annadāyinoḥ
|
अन्नदायिनाम्
annadāyinām
|
Locativo |
अन्नदायिनि
annadāyini
|
अन्नदायिनोः
annadāyinoḥ
|
अन्नदायिषु
annadāyiṣu
|