| Singular | Dual | Plural |
Nominative |
अन्नदायिनी
annadāyinī
|
अन्नदायिन्यौ
annadāyinyau
|
अन्नदायिन्यः
annadāyinyaḥ
|
Vocative |
अन्नदायिनि
annadāyini
|
अन्नदायिन्यौ
annadāyinyau
|
अन्नदायिन्यः
annadāyinyaḥ
|
Accusative |
अन्नदायिनीम्
annadāyinīm
|
अन्नदायिन्यौ
annadāyinyau
|
अन्नदायिनीः
annadāyinīḥ
|
Instrumental |
अन्नदायिन्या
annadāyinyā
|
अन्नदायिनीभ्याम्
annadāyinībhyām
|
अन्नदायिनीभिः
annadāyinībhiḥ
|
Dative |
अन्नदायिन्यै
annadāyinyai
|
अन्नदायिनीभ्याम्
annadāyinībhyām
|
अन्नदायिनीभ्यः
annadāyinībhyaḥ
|
Ablative |
अन्नदायिन्याः
annadāyinyāḥ
|
अन्नदायिनीभ्याम्
annadāyinībhyām
|
अन्नदायिनीभ्यः
annadāyinībhyaḥ
|
Genitive |
अन्नदायिन्याः
annadāyinyāḥ
|
अन्नदायिन्योः
annadāyinyoḥ
|
अन्नदायिनीनाम्
annadāyinīnām
|
Locative |
अन्नदायिन्याम्
annadāyinyām
|
अन्नदायिन्योः
annadāyinyoḥ
|
अन्नदायिनीषु
annadāyinīṣu
|