Sanskrit tools

Sanskrit declension


Declension of अन्नदायिनी annadāyinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अन्नदायिनी annadāyinī
अन्नदायिन्यौ annadāyinyau
अन्नदायिन्यः annadāyinyaḥ
Vocative अन्नदायिनि annadāyini
अन्नदायिन्यौ annadāyinyau
अन्नदायिन्यः annadāyinyaḥ
Accusative अन्नदायिनीम् annadāyinīm
अन्नदायिन्यौ annadāyinyau
अन्नदायिनीः annadāyinīḥ
Instrumental अन्नदायिन्या annadāyinyā
अन्नदायिनीभ्याम् annadāyinībhyām
अन्नदायिनीभिः annadāyinībhiḥ
Dative अन्नदायिन्यै annadāyinyai
अन्नदायिनीभ्याम् annadāyinībhyām
अन्नदायिनीभ्यः annadāyinībhyaḥ
Ablative अन्नदायिन्याः annadāyinyāḥ
अन्नदायिनीभ्याम् annadāyinībhyām
अन्नदायिनीभ्यः annadāyinībhyaḥ
Genitive अन्नदायिन्याः annadāyinyāḥ
अन्नदायिन्योः annadāyinyoḥ
अन्नदायिनीनाम् annadāyinīnām
Locative अन्नदायिन्याम् annadāyinyām
अन्नदायिन्योः annadāyinyoḥ
अन्नदायिनीषु annadāyinīṣu