Sanskrit tools

Sanskrit declension


Declension of अन्नदायिन् annadāyin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अन्नदायि annadāyi
अन्नदायिनी annadāyinī
अन्नदायीनि annadāyīni
Vocative अन्नदायि annadāyi
अन्नदायिन् annadāyin
अन्नदायिनी annadāyinī
अन्नदायीनि annadāyīni
Accusative अन्नदायि annadāyi
अन्नदायिनी annadāyinī
अन्नदायीनि annadāyīni
Instrumental अन्नदायिना annadāyinā
अन्नदायिभ्याम् annadāyibhyām
अन्नदायिभिः annadāyibhiḥ
Dative अन्नदायिने annadāyine
अन्नदायिभ्याम् annadāyibhyām
अन्नदायिभ्यः annadāyibhyaḥ
Ablative अन्नदायिनः annadāyinaḥ
अन्नदायिभ्याम् annadāyibhyām
अन्नदायिभ्यः annadāyibhyaḥ
Genitive अन्नदायिनः annadāyinaḥ
अन्नदायिनोः annadāyinoḥ
अन्नदायिनाम् annadāyinām
Locative अन्नदायिनि annadāyini
अन्नदायिनोः annadāyinoḥ
अन्नदायिषु annadāyiṣu