Singular | Dual | Plural | |
Nominativo |
अन्नदायि
annadāyi |
अन्नदायिनी
annadāyinī |
अन्नदायीनि
annadāyīni |
Vocativo |
अन्नदायि
annadāyi अन्नदायिन् annadāyin |
अन्नदायिनी
annadāyinī |
अन्नदायीनि
annadāyīni |
Acusativo |
अन्नदायि
annadāyi |
अन्नदायिनी
annadāyinī |
अन्नदायीनि
annadāyīni |
Instrumental |
अन्नदायिना
annadāyinā |
अन्नदायिभ्याम्
annadāyibhyām |
अन्नदायिभिः
annadāyibhiḥ |
Dativo |
अन्नदायिने
annadāyine |
अन्नदायिभ्याम्
annadāyibhyām |
अन्नदायिभ्यः
annadāyibhyaḥ |
Ablativo |
अन्नदायिनः
annadāyinaḥ |
अन्नदायिभ्याम्
annadāyibhyām |
अन्नदायिभ्यः
annadāyibhyaḥ |
Genitivo |
अन्नदायिनः
annadāyinaḥ |
अन्नदायिनोः
annadāyinoḥ |
अन्नदायिनाम्
annadāyinām |
Locativo |
अन्नदायिनि
annadāyini |
अन्नदायिनोः
annadāyinoḥ |
अन्नदायिषु
annadāyiṣu |