Sanskrit tools

Sanskrit declension


Declension of अन्नबुभुक्षु annabubhukṣu, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नबुभुक्षु annabubhukṣu
अन्नबुभुक्षुणी annabubhukṣuṇī
अन्नबुभुक्षूणि annabubhukṣūṇi
Vocative अन्नबुभुक्षो annabubhukṣo
अन्नबुभुक्षु annabubhukṣu
अन्नबुभुक्षुणी annabubhukṣuṇī
अन्नबुभुक्षूणि annabubhukṣūṇi
Accusative अन्नबुभुक्षु annabubhukṣu
अन्नबुभुक्षुणी annabubhukṣuṇī
अन्नबुभुक्षूणि annabubhukṣūṇi
Instrumental अन्नबुभुक्षुणा annabubhukṣuṇā
अन्नबुभुक्षुभ्याम् annabubhukṣubhyām
अन्नबुभुक्षुभिः annabubhukṣubhiḥ
Dative अन्नबुभुक्षुणे annabubhukṣuṇe
अन्नबुभुक्षुभ्याम् annabubhukṣubhyām
अन्नबुभुक्षुभ्यः annabubhukṣubhyaḥ
Ablative अन्नबुभुक्षुणः annabubhukṣuṇaḥ
अन्नबुभुक्षुभ्याम् annabubhukṣubhyām
अन्नबुभुक्षुभ्यः annabubhukṣubhyaḥ
Genitive अन्नबुभुक्षुणः annabubhukṣuṇaḥ
अन्नबुभुक्षुणोः annabubhukṣuṇoḥ
अन्नबुभुक्षूणाम् annabubhukṣūṇām
Locative अन्नबुभुक्षुणि annabubhukṣuṇi
अन्नबुभुक्षुणोः annabubhukṣuṇoḥ
अन्नबुभुक्षुषु annabubhukṣuṣu