Singular | Dual | Plural | |
Nominativo |
अन्नबुभुक्षु
annabubhukṣu |
अन्नबुभुक्षुणी
annabubhukṣuṇī |
अन्नबुभुक्षूणि
annabubhukṣūṇi |
Vocativo |
अन्नबुभुक्षो
annabubhukṣo अन्नबुभुक्षु annabubhukṣu |
अन्नबुभुक्षुणी
annabubhukṣuṇī |
अन्नबुभुक्षूणि
annabubhukṣūṇi |
Acusativo |
अन्नबुभुक्षु
annabubhukṣu |
अन्नबुभुक्षुणी
annabubhukṣuṇī |
अन्नबुभुक्षूणि
annabubhukṣūṇi |
Instrumental |
अन्नबुभुक्षुणा
annabubhukṣuṇā |
अन्नबुभुक्षुभ्याम्
annabubhukṣubhyām |
अन्नबुभुक्षुभिः
annabubhukṣubhiḥ |
Dativo |
अन्नबुभुक्षुणे
annabubhukṣuṇe |
अन्नबुभुक्षुभ्याम्
annabubhukṣubhyām |
अन्नबुभुक्षुभ्यः
annabubhukṣubhyaḥ |
Ablativo |
अन्नबुभुक्षुणः
annabubhukṣuṇaḥ |
अन्नबुभुक्षुभ्याम्
annabubhukṣubhyām |
अन्नबुभुक्षुभ्यः
annabubhukṣubhyaḥ |
Genitivo |
अन्नबुभुक्षुणः
annabubhukṣuṇaḥ |
अन्नबुभुक्षुणोः
annabubhukṣuṇoḥ |
अन्नबुभुक्षूणाम्
annabubhukṣūṇām |
Locativo |
अन्नबुभुक्षुणि
annabubhukṣuṇi |
अन्नबुभुक्षुणोः
annabubhukṣuṇoḥ |
अन्नबुभुक्षुषु
annabubhukṣuṣu |