Sanskrit tools

Sanskrit declension


Declension of अन्नभक्ष annabhakṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नभक्षः annabhakṣaḥ
अन्नभक्षौ annabhakṣau
अन्नभक्षाः annabhakṣāḥ
Vocative अन्नभक्ष annabhakṣa
अन्नभक्षौ annabhakṣau
अन्नभक्षाः annabhakṣāḥ
Accusative अन्नभक्षम् annabhakṣam
अन्नभक्षौ annabhakṣau
अन्नभक्षान् annabhakṣān
Instrumental अन्नभक्षेण annabhakṣeṇa
अन्नभक्षाभ्याम् annabhakṣābhyām
अन्नभक्षैः annabhakṣaiḥ
Dative अन्नभक्षाय annabhakṣāya
अन्नभक्षाभ्याम् annabhakṣābhyām
अन्नभक्षेभ्यः annabhakṣebhyaḥ
Ablative अन्नभक्षात् annabhakṣāt
अन्नभक्षाभ्याम् annabhakṣābhyām
अन्नभक्षेभ्यः annabhakṣebhyaḥ
Genitive अन्नभक्षस्य annabhakṣasya
अन्नभक्षयोः annabhakṣayoḥ
अन्नभक्षाणाम् annabhakṣāṇām
Locative अन्नभक्षे annabhakṣe
अन्नभक्षयोः annabhakṣayoḥ
अन्नभक्षेषु annabhakṣeṣu