| Singular | Dual | Plural |
Nominativo |
अन्नभक्षः
annabhakṣaḥ
|
अन्नभक्षौ
annabhakṣau
|
अन्नभक्षाः
annabhakṣāḥ
|
Vocativo |
अन्नभक्ष
annabhakṣa
|
अन्नभक्षौ
annabhakṣau
|
अन्नभक्षाः
annabhakṣāḥ
|
Acusativo |
अन्नभक्षम्
annabhakṣam
|
अन्नभक्षौ
annabhakṣau
|
अन्नभक्षान्
annabhakṣān
|
Instrumental |
अन्नभक्षेण
annabhakṣeṇa
|
अन्नभक्षाभ्याम्
annabhakṣābhyām
|
अन्नभक्षैः
annabhakṣaiḥ
|
Dativo |
अन्नभक्षाय
annabhakṣāya
|
अन्नभक्षाभ्याम्
annabhakṣābhyām
|
अन्नभक्षेभ्यः
annabhakṣebhyaḥ
|
Ablativo |
अन्नभक्षात्
annabhakṣāt
|
अन्नभक्षाभ्याम्
annabhakṣābhyām
|
अन्नभक्षेभ्यः
annabhakṣebhyaḥ
|
Genitivo |
अन्नभक्षस्य
annabhakṣasya
|
अन्नभक्षयोः
annabhakṣayoḥ
|
अन्नभक्षाणाम्
annabhakṣāṇām
|
Locativo |
अन्नभक्षे
annabhakṣe
|
अन्नभक्षयोः
annabhakṣayoḥ
|
अन्नभक्षेषु
annabhakṣeṣu
|