Sanskrit tools

Sanskrit declension


Declension of अन्नभक्षण annabhakṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नभक्षणम् annabhakṣaṇam
अन्नभक्षणे annabhakṣaṇe
अन्नभक्षणानि annabhakṣaṇāni
Vocative अन्नभक्षण annabhakṣaṇa
अन्नभक्षणे annabhakṣaṇe
अन्नभक्षणानि annabhakṣaṇāni
Accusative अन्नभक्षणम् annabhakṣaṇam
अन्नभक्षणे annabhakṣaṇe
अन्नभक्षणानि annabhakṣaṇāni
Instrumental अन्नभक्षणेन annabhakṣaṇena
अन्नभक्षणाभ्याम् annabhakṣaṇābhyām
अन्नभक्षणैः annabhakṣaṇaiḥ
Dative अन्नभक्षणाय annabhakṣaṇāya
अन्नभक्षणाभ्याम् annabhakṣaṇābhyām
अन्नभक्षणेभ्यः annabhakṣaṇebhyaḥ
Ablative अन्नभक्षणात् annabhakṣaṇāt
अन्नभक्षणाभ्याम् annabhakṣaṇābhyām
अन्नभक्षणेभ्यः annabhakṣaṇebhyaḥ
Genitive अन्नभक्षणस्य annabhakṣaṇasya
अन्नभक्षणयोः annabhakṣaṇayoḥ
अन्नभक्षणानाम् annabhakṣaṇānām
Locative अन्नभक्षणे annabhakṣaṇe
अन्नभक्षणयोः annabhakṣaṇayoḥ
अन्नभक्षणेषु annabhakṣaṇeṣu