| Singular | Dual | Plural |
Nominativo |
अन्नभक्षणम्
annabhakṣaṇam
|
अन्नभक्षणे
annabhakṣaṇe
|
अन्नभक्षणानि
annabhakṣaṇāni
|
Vocativo |
अन्नभक्षण
annabhakṣaṇa
|
अन्नभक्षणे
annabhakṣaṇe
|
अन्नभक्षणानि
annabhakṣaṇāni
|
Acusativo |
अन्नभक्षणम्
annabhakṣaṇam
|
अन्नभक्षणे
annabhakṣaṇe
|
अन्नभक्षणानि
annabhakṣaṇāni
|
Instrumental |
अन्नभक्षणेन
annabhakṣaṇena
|
अन्नभक्षणाभ्याम्
annabhakṣaṇābhyām
|
अन्नभक्षणैः
annabhakṣaṇaiḥ
|
Dativo |
अन्नभक्षणाय
annabhakṣaṇāya
|
अन्नभक्षणाभ्याम्
annabhakṣaṇābhyām
|
अन्नभक्षणेभ्यः
annabhakṣaṇebhyaḥ
|
Ablativo |
अन्नभक्षणात्
annabhakṣaṇāt
|
अन्नभक्षणाभ्याम्
annabhakṣaṇābhyām
|
अन्नभक्षणेभ्यः
annabhakṣaṇebhyaḥ
|
Genitivo |
अन्नभक्षणस्य
annabhakṣaṇasya
|
अन्नभक्षणयोः
annabhakṣaṇayoḥ
|
अन्नभक्षणानाम्
annabhakṣaṇānām
|
Locativo |
अन्नभक्षणे
annabhakṣaṇe
|
अन्नभक्षणयोः
annabhakṣaṇayoḥ
|
अन्नभक्षणेषु
annabhakṣaṇeṣu
|