Sanskrit tools

Sanskrit declension


Declension of निर्धमन nirdhamana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निर्धमनम् nirdhamanam
निर्धमने nirdhamane
निर्धमनानि nirdhamanāni
Vocative निर्धमन nirdhamana
निर्धमने nirdhamane
निर्धमनानि nirdhamanāni
Accusative निर्धमनम् nirdhamanam
निर्धमने nirdhamane
निर्धमनानि nirdhamanāni
Instrumental निर्धमनेन nirdhamanena
निर्धमनाभ्याम् nirdhamanābhyām
निर्धमनैः nirdhamanaiḥ
Dative निर्धमनाय nirdhamanāya
निर्धमनाभ्याम् nirdhamanābhyām
निर्धमनेभ्यः nirdhamanebhyaḥ
Ablative निर्धमनात् nirdhamanāt
निर्धमनाभ्याम् nirdhamanābhyām
निर्धमनेभ्यः nirdhamanebhyaḥ
Genitive निर्धमनस्य nirdhamanasya
निर्धमनयोः nirdhamanayoḥ
निर्धमनानाम् nirdhamanānām
Locative निर्धमने nirdhamane
निर्धमनयोः nirdhamanayoḥ
निर्धमनेषु nirdhamaneṣu