| Singular | Dual | Plural |
Nominativo |
निर्धमनम्
nirdhamanam
|
निर्धमने
nirdhamane
|
निर्धमनानि
nirdhamanāni
|
Vocativo |
निर्धमन
nirdhamana
|
निर्धमने
nirdhamane
|
निर्धमनानि
nirdhamanāni
|
Acusativo |
निर्धमनम्
nirdhamanam
|
निर्धमने
nirdhamane
|
निर्धमनानि
nirdhamanāni
|
Instrumental |
निर्धमनेन
nirdhamanena
|
निर्धमनाभ्याम्
nirdhamanābhyām
|
निर्धमनैः
nirdhamanaiḥ
|
Dativo |
निर्धमनाय
nirdhamanāya
|
निर्धमनाभ्याम्
nirdhamanābhyām
|
निर्धमनेभ्यः
nirdhamanebhyaḥ
|
Ablativo |
निर्धमनात्
nirdhamanāt
|
निर्धमनाभ्याम्
nirdhamanābhyām
|
निर्धमनेभ्यः
nirdhamanebhyaḥ
|
Genitivo |
निर्धमनस्य
nirdhamanasya
|
निर्धमनयोः
nirdhamanayoḥ
|
निर्धमनानाम्
nirdhamanānām
|
Locativo |
निर्धमने
nirdhamane
|
निर्धमनयोः
nirdhamanayoḥ
|
निर्धमनेषु
nirdhamaneṣu
|