| Singular | Dual | Plural |
Nominative |
अन्नवती
annavatī
|
अन्नवत्यौ
annavatyau
|
अन्नवत्यः
annavatyaḥ
|
Vocative |
अन्नवति
annavati
|
अन्नवत्यौ
annavatyau
|
अन्नवत्यः
annavatyaḥ
|
Accusative |
अन्नवतीम्
annavatīm
|
अन्नवत्यौ
annavatyau
|
अन्नवतीः
annavatīḥ
|
Instrumental |
अन्नवत्या
annavatyā
|
अन्नवतीभ्याम्
annavatībhyām
|
अन्नवतीभिः
annavatībhiḥ
|
Dative |
अन्नवत्यै
annavatyai
|
अन्नवतीभ्याम्
annavatībhyām
|
अन्नवतीभ्यः
annavatībhyaḥ
|
Ablative |
अन्नवत्याः
annavatyāḥ
|
अन्नवतीभ्याम्
annavatībhyām
|
अन्नवतीभ्यः
annavatībhyaḥ
|
Genitive |
अन्नवत्याः
annavatyāḥ
|
अन्नवत्योः
annavatyoḥ
|
अन्नवतीनाम्
annavatīnām
|
Locative |
अन्नवत्याम्
annavatyām
|
अन्नवत्योः
annavatyoḥ
|
अन्नवतीषु
annavatīṣu
|