Sanskrit tools

Sanskrit declension


Declension of अन्नवाहिस्रोतस् annavāhisrotas, n.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative अन्नवाहिस्रोतः annavāhisrotaḥ
अन्नवाहिस्रोतसी annavāhisrotasī
अन्नवाहिस्रोतांसि annavāhisrotāṁsi
Vocative अन्नवाहिस्रोतः annavāhisrotaḥ
अन्नवाहिस्रोतसी annavāhisrotasī
अन्नवाहिस्रोतांसि annavāhisrotāṁsi
Accusative अन्नवाहिस्रोतः annavāhisrotaḥ
अन्नवाहिस्रोतसी annavāhisrotasī
अन्नवाहिस्रोतांसि annavāhisrotāṁsi
Instrumental अन्नवाहिस्रोतसा annavāhisrotasā
अन्नवाहिस्रोतोभ्याम् annavāhisrotobhyām
अन्नवाहिस्रोतोभिः annavāhisrotobhiḥ
Dative अन्नवाहिस्रोतसे annavāhisrotase
अन्नवाहिस्रोतोभ्याम् annavāhisrotobhyām
अन्नवाहिस्रोतोभ्यः annavāhisrotobhyaḥ
Ablative अन्नवाहिस्रोतसः annavāhisrotasaḥ
अन्नवाहिस्रोतोभ्याम् annavāhisrotobhyām
अन्नवाहिस्रोतोभ्यः annavāhisrotobhyaḥ
Genitive अन्नवाहिस्रोतसः annavāhisrotasaḥ
अन्नवाहिस्रोतसोः annavāhisrotasoḥ
अन्नवाहिस्रोतसाम् annavāhisrotasām
Locative अन्नवाहिस्रोतसि annavāhisrotasi
अन्नवाहिस्रोतसोः annavāhisrotasoḥ
अन्नवाहिस्रोतःसु annavāhisrotaḥsu
अन्नवाहिस्रोतस्सु annavāhisrotassu