Singular | Dual | Plural | |
Nominativo |
अन्नवाहिस्रोतः
annavāhisrotaḥ |
अन्नवाहिस्रोतसी
annavāhisrotasī |
अन्नवाहिस्रोतांसि
annavāhisrotāṁsi |
Vocativo |
अन्नवाहिस्रोतः
annavāhisrotaḥ |
अन्नवाहिस्रोतसी
annavāhisrotasī |
अन्नवाहिस्रोतांसि
annavāhisrotāṁsi |
Acusativo |
अन्नवाहिस्रोतः
annavāhisrotaḥ |
अन्नवाहिस्रोतसी
annavāhisrotasī |
अन्नवाहिस्रोतांसि
annavāhisrotāṁsi |
Instrumental |
अन्नवाहिस्रोतसा
annavāhisrotasā |
अन्नवाहिस्रोतोभ्याम्
annavāhisrotobhyām |
अन्नवाहिस्रोतोभिः
annavāhisrotobhiḥ |
Dativo |
अन्नवाहिस्रोतसे
annavāhisrotase |
अन्नवाहिस्रोतोभ्याम्
annavāhisrotobhyām |
अन्नवाहिस्रोतोभ्यः
annavāhisrotobhyaḥ |
Ablativo |
अन्नवाहिस्रोतसः
annavāhisrotasaḥ |
अन्नवाहिस्रोतोभ्याम्
annavāhisrotobhyām |
अन्नवाहिस्रोतोभ्यः
annavāhisrotobhyaḥ |
Genitivo |
अन्नवाहिस्रोतसः
annavāhisrotasaḥ |
अन्नवाहिस्रोतसोः
annavāhisrotasoḥ |
अन्नवाहिस्रोतसाम्
annavāhisrotasām |
Locativo |
अन्नवाहिस्रोतसि
annavāhisrotasi |
अन्नवाहिस्रोतसोः
annavāhisrotasoḥ |
अन्नवाहिस्रोतःसु
annavāhisrotaḥsu अन्नवाहिस्रोतस्सु annavāhisrotassu |