Sanskrit tools

Sanskrit declension


Declension of अन्नविकार annavikāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नविकारः annavikāraḥ
अन्नविकारौ annavikārau
अन्नविकाराः annavikārāḥ
Vocative अन्नविकार annavikāra
अन्नविकारौ annavikārau
अन्नविकाराः annavikārāḥ
Accusative अन्नविकारम् annavikāram
अन्नविकारौ annavikārau
अन्नविकारान् annavikārān
Instrumental अन्नविकारेण annavikāreṇa
अन्नविकाराभ्याम् annavikārābhyām
अन्नविकारैः annavikāraiḥ
Dative अन्नविकाराय annavikārāya
अन्नविकाराभ्याम् annavikārābhyām
अन्नविकारेभ्यः annavikārebhyaḥ
Ablative अन्नविकारात् annavikārāt
अन्नविकाराभ्याम् annavikārābhyām
अन्नविकारेभ्यः annavikārebhyaḥ
Genitive अन्नविकारस्य annavikārasya
अन्नविकारयोः annavikārayoḥ
अन्नविकाराणाम् annavikārāṇām
Locative अन्नविकारे annavikāre
अन्नविकारयोः annavikārayoḥ
अन्नविकारेषु annavikāreṣu