| Singular | Dual | Plural |
Nominativo |
अन्नविकारः
annavikāraḥ
|
अन्नविकारौ
annavikārau
|
अन्नविकाराः
annavikārāḥ
|
Vocativo |
अन्नविकार
annavikāra
|
अन्नविकारौ
annavikārau
|
अन्नविकाराः
annavikārāḥ
|
Acusativo |
अन्नविकारम्
annavikāram
|
अन्नविकारौ
annavikārau
|
अन्नविकारान्
annavikārān
|
Instrumental |
अन्नविकारेण
annavikāreṇa
|
अन्नविकाराभ्याम्
annavikārābhyām
|
अन्नविकारैः
annavikāraiḥ
|
Dativo |
अन्नविकाराय
annavikārāya
|
अन्नविकाराभ्याम्
annavikārābhyām
|
अन्नविकारेभ्यः
annavikārebhyaḥ
|
Ablativo |
अन्नविकारात्
annavikārāt
|
अन्नविकाराभ्याम्
annavikārābhyām
|
अन्नविकारेभ्यः
annavikārebhyaḥ
|
Genitivo |
अन्नविकारस्य
annavikārasya
|
अन्नविकारयोः
annavikārayoḥ
|
अन्नविकाराणाम्
annavikārāṇām
|
Locativo |
अन्नविकारे
annavikāre
|
अन्नविकारयोः
annavikārayoḥ
|
अन्नविकारेषु
annavikāreṣu
|