Singular | Dual | Plural | |
Nominative |
अन्नवित्
annavit |
अन्नविदी
annavidī |
अन्नविन्दि
annavindi |
Vocative |
अन्नवित्
annavit |
अन्नविदी
annavidī |
अन्नविन्दि
annavindi |
Accusative |
अन्नवित्
annavit |
अन्नविदी
annavidī |
अन्नविन्दि
annavindi |
Instrumental |
अन्नविदा
annavidā |
अन्नविद्भ्याम्
annavidbhyām |
अन्नविद्भिः
annavidbhiḥ |
Dative |
अन्नविदे
annavide |
अन्नविद्भ्याम्
annavidbhyām |
अन्नविद्भ्यः
annavidbhyaḥ |
Ablative |
अन्नविदः
annavidaḥ |
अन्नविद्भ्याम्
annavidbhyām |
अन्नविद्भ्यः
annavidbhyaḥ |
Genitive |
अन्नविदः
annavidaḥ |
अन्नविदोः
annavidoḥ |
अन्नविदाम्
annavidām |
Locative |
अन्नविदि
annavidi |
अन्नविदोः
annavidoḥ |
अन्नवित्सु
annavitsu |