Singular | Dual | Plural | |
Nominativo |
अन्नवित्
annavit |
अन्नविदी
annavidī |
अन्नविन्दि
annavindi |
Vocativo |
अन्नवित्
annavit |
अन्नविदी
annavidī |
अन्नविन्दि
annavindi |
Acusativo |
अन्नवित्
annavit |
अन्नविदी
annavidī |
अन्नविन्दि
annavindi |
Instrumental |
अन्नविदा
annavidā |
अन्नविद्भ्याम्
annavidbhyām |
अन्नविद्भिः
annavidbhiḥ |
Dativo |
अन्नविदे
annavide |
अन्नविद्भ्याम्
annavidbhyām |
अन्नविद्भ्यः
annavidbhyaḥ |
Ablativo |
अन्नविदः
annavidaḥ |
अन्नविद्भ्याम्
annavidbhyām |
अन्नविद्भ्यः
annavidbhyaḥ |
Genitivo |
अन्नविदः
annavidaḥ |
अन्नविदोः
annavidoḥ |
अन्नविदाम्
annavidām |
Locativo |
अन्नविदि
annavidi |
अन्नविदोः
annavidoḥ |
अन्नवित्सु
annavitsu |