Singular | Dual | Plural | |
Nominative |
निर्मातः
nirmātaḥ |
निर्मातौ
nirmātau |
निर्माताः
nirmātāḥ |
Vocative |
निर्मात
nirmāta |
निर्मातौ
nirmātau |
निर्माताः
nirmātāḥ |
Accusative |
निर्मातम्
nirmātam |
निर्मातौ
nirmātau |
निर्मातान्
nirmātān |
Instrumental |
निर्मातेन
nirmātena |
निर्माताभ्याम्
nirmātābhyām |
निर्मातैः
nirmātaiḥ |
Dative |
निर्माताय
nirmātāya |
निर्माताभ्याम्
nirmātābhyām |
निर्मातेभ्यः
nirmātebhyaḥ |
Ablative |
निर्मातात्
nirmātāt |
निर्माताभ्याम्
nirmātābhyām |
निर्मातेभ्यः
nirmātebhyaḥ |
Genitive |
निर्मातस्य
nirmātasya |
निर्मातयोः
nirmātayoḥ |
निर्मातानाम्
nirmātānām |
Locative |
निर्माते
nirmāte |
निर्मातयोः
nirmātayoḥ |
निर्मातेषु
nirmāteṣu |