Singular | Dual | Plural | |
Nominativo |
निर्मातः
nirmātaḥ |
निर्मातौ
nirmātau |
निर्माताः
nirmātāḥ |
Vocativo |
निर्मात
nirmāta |
निर्मातौ
nirmātau |
निर्माताः
nirmātāḥ |
Acusativo |
निर्मातम्
nirmātam |
निर्मातौ
nirmātau |
निर्मातान्
nirmātān |
Instrumental |
निर्मातेन
nirmātena |
निर्माताभ्याम्
nirmātābhyām |
निर्मातैः
nirmātaiḥ |
Dativo |
निर्माताय
nirmātāya |
निर्माताभ्याम्
nirmātābhyām |
निर्मातेभ्यः
nirmātebhyaḥ |
Ablativo |
निर्मातात्
nirmātāt |
निर्माताभ्याम्
nirmātābhyām |
निर्मातेभ्यः
nirmātebhyaḥ |
Genitivo |
निर्मातस्य
nirmātasya |
निर्मातयोः
nirmātayoḥ |
निर्मातानाम्
nirmātānām |
Locativo |
निर्माते
nirmāte |
निर्मातयोः
nirmātayoḥ |
निर्मातेषु
nirmāteṣu |