Sanskrit tools

Sanskrit declension


Declension of निर्मितरागा nirmitarāgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निर्मितरागा nirmitarāgā
निर्मितरागे nirmitarāge
निर्मितरागाः nirmitarāgāḥ
Vocative निर्मितरागे nirmitarāge
निर्मितरागे nirmitarāge
निर्मितरागाः nirmitarāgāḥ
Accusative निर्मितरागाम् nirmitarāgām
निर्मितरागे nirmitarāge
निर्मितरागाः nirmitarāgāḥ
Instrumental निर्मितरागया nirmitarāgayā
निर्मितरागाभ्याम् nirmitarāgābhyām
निर्मितरागाभिः nirmitarāgābhiḥ
Dative निर्मितरागायै nirmitarāgāyai
निर्मितरागाभ्याम् nirmitarāgābhyām
निर्मितरागाभ्यः nirmitarāgābhyaḥ
Ablative निर्मितरागायाः nirmitarāgāyāḥ
निर्मितरागाभ्याम् nirmitarāgābhyām
निर्मितरागाभ्यः nirmitarāgābhyaḥ
Genitive निर्मितरागायाः nirmitarāgāyāḥ
निर्मितरागयोः nirmitarāgayoḥ
निर्मितरागाणाम् nirmitarāgāṇām
Locative निर्मितरागायाम् nirmitarāgāyām
निर्मितरागयोः nirmitarāgayoḥ
निर्मितरागासु nirmitarāgāsu