| Singular | Dual | Plural |
Nominativo |
निर्मितरागा
nirmitarāgā
|
निर्मितरागे
nirmitarāge
|
निर्मितरागाः
nirmitarāgāḥ
|
Vocativo |
निर्मितरागे
nirmitarāge
|
निर्मितरागे
nirmitarāge
|
निर्मितरागाः
nirmitarāgāḥ
|
Acusativo |
निर्मितरागाम्
nirmitarāgām
|
निर्मितरागे
nirmitarāge
|
निर्मितरागाः
nirmitarāgāḥ
|
Instrumental |
निर्मितरागया
nirmitarāgayā
|
निर्मितरागाभ्याम्
nirmitarāgābhyām
|
निर्मितरागाभिः
nirmitarāgābhiḥ
|
Dativo |
निर्मितरागायै
nirmitarāgāyai
|
निर्मितरागाभ्याम्
nirmitarāgābhyām
|
निर्मितरागाभ्यः
nirmitarāgābhyaḥ
|
Ablativo |
निर्मितरागायाः
nirmitarāgāyāḥ
|
निर्मितरागाभ्याम्
nirmitarāgābhyām
|
निर्मितरागाभ्यः
nirmitarāgābhyaḥ
|
Genitivo |
निर्मितरागायाः
nirmitarāgāyāḥ
|
निर्मितरागयोः
nirmitarāgayoḥ
|
निर्मितरागाणाम्
nirmitarāgāṇām
|
Locativo |
निर्मितरागायाम्
nirmitarāgāyām
|
निर्मितरागयोः
nirmitarāgayoḥ
|
निर्मितरागासु
nirmitarāgāsu
|