| Singular | Dual | Plural |
Nominative |
अन्नात्ता
annāttā
|
अन्नात्तारौ
annāttārau
|
अन्नात्तारः
annāttāraḥ
|
Vocative |
अन्नात्तः
annāttaḥ
|
अन्नात्तारौ
annāttārau
|
अन्नात्तारः
annāttāraḥ
|
Accusative |
अन्नात्तारम्
annāttāram
|
अन्नात्तारौ
annāttārau
|
अन्नात्तॄन्
annāttṝn
|
Instrumental |
अन्नात्त्रा
annāttrā
|
अन्नात्तृभ्याम्
annāttṛbhyām
|
अन्नात्तृभिः
annāttṛbhiḥ
|
Dative |
अन्नात्त्रे
annāttre
|
अन्नात्तृभ्याम्
annāttṛbhyām
|
अन्नात्तृभ्यः
annāttṛbhyaḥ
|
Ablative |
अन्नात्तुः
annāttuḥ
|
अन्नात्तृभ्याम्
annāttṛbhyām
|
अन्नात्तृभ्यः
annāttṛbhyaḥ
|
Genitive |
अन्नात्तुः
annāttuḥ
|
अन्नात्त्रोः
annāttroḥ
|
अन्नात्तॄणाम्
annāttṝṇām
|
Locative |
अन्नात्तरि
annāttari
|
अन्नात्त्रोः
annāttroḥ
|
अन्नात्तृषु
annāttṛṣu
|