| Singular | Dual | Plural |
Nominativo |
अन्नात्ता
annāttā
|
अन्नात्तारौ
annāttārau
|
अन्नात्तारः
annāttāraḥ
|
Vocativo |
अन्नात्तः
annāttaḥ
|
अन्नात्तारौ
annāttārau
|
अन्नात्तारः
annāttāraḥ
|
Acusativo |
अन्नात्तारम्
annāttāram
|
अन्नात्तारौ
annāttārau
|
अन्नात्तॄन्
annāttṝn
|
Instrumental |
अन्नात्त्रा
annāttrā
|
अन्नात्तृभ्याम्
annāttṛbhyām
|
अन्नात्तृभिः
annāttṛbhiḥ
|
Dativo |
अन्नात्त्रे
annāttre
|
अन्नात्तृभ्याम्
annāttṛbhyām
|
अन्नात्तृभ्यः
annāttṛbhyaḥ
|
Ablativo |
अन्नात्तुः
annāttuḥ
|
अन्नात्तृभ्याम्
annāttṛbhyām
|
अन्नात्तृभ्यः
annāttṛbhyaḥ
|
Genitivo |
अन्नात्तुः
annāttuḥ
|
अन्नात्त्रोः
annāttroḥ
|
अन्नात्तॄणाम्
annāttṝṇām
|
Locativo |
अन्नात्तरि
annāttari
|
अन्नात्त्रोः
annāttroḥ
|
अन्नात्तृषु
annāttṛṣu
|