Singular | Dual | Plural | |
Nominative |
निर्विधित्सुः
nirvidhitsuḥ |
निर्विधित्सू
nirvidhitsū |
निर्विधित्सवः
nirvidhitsavaḥ |
Vocative |
निर्विधित्सो
nirvidhitso |
निर्विधित्सू
nirvidhitsū |
निर्विधित्सवः
nirvidhitsavaḥ |
Accusative |
निर्विधित्सुम्
nirvidhitsum |
निर्विधित्सू
nirvidhitsū |
निर्विधित्सूः
nirvidhitsūḥ |
Instrumental |
निर्विधित्स्वा
nirvidhitsvā |
निर्विधित्सुभ्याम्
nirvidhitsubhyām |
निर्विधित्सुभिः
nirvidhitsubhiḥ |
Dative |
निर्विधित्सवे
nirvidhitsave निर्विधित्स्वै nirvidhitsvai |
निर्विधित्सुभ्याम्
nirvidhitsubhyām |
निर्विधित्सुभ्यः
nirvidhitsubhyaḥ |
Ablative |
निर्विधित्सोः
nirvidhitsoḥ निर्विधित्स्वाः nirvidhitsvāḥ |
निर्विधित्सुभ्याम्
nirvidhitsubhyām |
निर्विधित्सुभ्यः
nirvidhitsubhyaḥ |
Genitive |
निर्विधित्सोः
nirvidhitsoḥ निर्विधित्स्वाः nirvidhitsvāḥ |
निर्विधित्स्वोः
nirvidhitsvoḥ |
निर्विधित्सूनाम्
nirvidhitsūnām |
Locative |
निर्विधित्सौ
nirvidhitsau निर्विधित्स्वाम् nirvidhitsvām |
निर्विधित्स्वोः
nirvidhitsvoḥ |
निर्विधित्सुषु
nirvidhitsuṣu |