Singular | Dual | Plural | |
Nominativo |
निर्विधित्सुः
nirvidhitsuḥ |
निर्विधित्सू
nirvidhitsū |
निर्विधित्सवः
nirvidhitsavaḥ |
Vocativo |
निर्विधित्सो
nirvidhitso |
निर्विधित्सू
nirvidhitsū |
निर्विधित्सवः
nirvidhitsavaḥ |
Acusativo |
निर्विधित्सुम्
nirvidhitsum |
निर्विधित्सू
nirvidhitsū |
निर्विधित्सूः
nirvidhitsūḥ |
Instrumental |
निर्विधित्स्वा
nirvidhitsvā |
निर्विधित्सुभ्याम्
nirvidhitsubhyām |
निर्विधित्सुभिः
nirvidhitsubhiḥ |
Dativo |
निर्विधित्सवे
nirvidhitsave निर्विधित्स्वै nirvidhitsvai |
निर्विधित्सुभ्याम्
nirvidhitsubhyām |
निर्विधित्सुभ्यः
nirvidhitsubhyaḥ |
Ablativo |
निर्विधित्सोः
nirvidhitsoḥ निर्विधित्स्वाः nirvidhitsvāḥ |
निर्विधित्सुभ्याम्
nirvidhitsubhyām |
निर्विधित्सुभ्यः
nirvidhitsubhyaḥ |
Genitivo |
निर्विधित्सोः
nirvidhitsoḥ निर्विधित्स्वाः nirvidhitsvāḥ |
निर्विधित्स्वोः
nirvidhitsvoḥ |
निर्विधित्सूनाम्
nirvidhitsūnām |
Locativo |
निर्विधित्सौ
nirvidhitsau निर्विधित्स्वाम् nirvidhitsvām |
निर्विधित्स्वोः
nirvidhitsvoḥ |
निर्विधित्सुषु
nirvidhitsuṣu |