| Singular | Dual | Plural |
Nominative |
अन्नार्थिनी
annārthinī
|
अन्नार्थिन्यौ
annārthinyau
|
अन्नार्थिन्यः
annārthinyaḥ
|
Vocative |
अन्नार्थिनि
annārthini
|
अन्नार्थिन्यौ
annārthinyau
|
अन्नार्थिन्यः
annārthinyaḥ
|
Accusative |
अन्नार्थिनीम्
annārthinīm
|
अन्नार्थिन्यौ
annārthinyau
|
अन्नार्थिनीः
annārthinīḥ
|
Instrumental |
अन्नार्थिन्या
annārthinyā
|
अन्नार्थिनीभ्याम्
annārthinībhyām
|
अन्नार्थिनीभिः
annārthinībhiḥ
|
Dative |
अन्नार्थिन्यै
annārthinyai
|
अन्नार्थिनीभ्याम्
annārthinībhyām
|
अन्नार्थिनीभ्यः
annārthinībhyaḥ
|
Ablative |
अन्नार्थिन्याः
annārthinyāḥ
|
अन्नार्थिनीभ्याम्
annārthinībhyām
|
अन्नार्थिनीभ्यः
annārthinībhyaḥ
|
Genitive |
अन्नार्थिन्याः
annārthinyāḥ
|
अन्नार्थिन्योः
annārthinyoḥ
|
अन्नार्थिनीनाम्
annārthinīnām
|
Locative |
अन्नार्थिन्याम्
annārthinyām
|
अन्नार्थिन्योः
annārthinyoḥ
|
अन्नार्थिनीषु
annārthinīṣu
|