Sanskrit tools

Sanskrit declension


Declension of अगाधरुधिर agādharudhira, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगाधरुधिरम् agādharudhiram
अगाधरुधिरे agādharudhire
अगाधरुधिराणि agādharudhirāṇi
Vocative अगाधरुधिर agādharudhira
अगाधरुधिरे agādharudhire
अगाधरुधिराणि agādharudhirāṇi
Accusative अगाधरुधिरम् agādharudhiram
अगाधरुधिरे agādharudhire
अगाधरुधिराणि agādharudhirāṇi
Instrumental अगाधरुधिरेण agādharudhireṇa
अगाधरुधिराभ्याम् agādharudhirābhyām
अगाधरुधिरैः agādharudhiraiḥ
Dative अगाधरुधिराय agādharudhirāya
अगाधरुधिराभ्याम् agādharudhirābhyām
अगाधरुधिरेभ्यः agādharudhirebhyaḥ
Ablative अगाधरुधिरात् agādharudhirāt
अगाधरुधिराभ्याम् agādharudhirābhyām
अगाधरुधिरेभ्यः agādharudhirebhyaḥ
Genitive अगाधरुधिरस्य agādharudhirasya
अगाधरुधिरयोः agādharudhirayoḥ
अगाधरुधिराणाम् agādharudhirāṇām
Locative अगाधरुधिरे agādharudhire
अगाधरुधिरयोः agādharudhirayoḥ
अगाधरुधिरेषु agādharudhireṣu