| Singular | Dual | Plural |
Nominativo |
अगाधरुधिरम्
agādharudhiram
|
अगाधरुधिरे
agādharudhire
|
अगाधरुधिराणि
agādharudhirāṇi
|
Vocativo |
अगाधरुधिर
agādharudhira
|
अगाधरुधिरे
agādharudhire
|
अगाधरुधिराणि
agādharudhirāṇi
|
Acusativo |
अगाधरुधिरम्
agādharudhiram
|
अगाधरुधिरे
agādharudhire
|
अगाधरुधिराणि
agādharudhirāṇi
|
Instrumental |
अगाधरुधिरेण
agādharudhireṇa
|
अगाधरुधिराभ्याम्
agādharudhirābhyām
|
अगाधरुधिरैः
agādharudhiraiḥ
|
Dativo |
अगाधरुधिराय
agādharudhirāya
|
अगाधरुधिराभ्याम्
agādharudhirābhyām
|
अगाधरुधिरेभ्यः
agādharudhirebhyaḥ
|
Ablativo |
अगाधरुधिरात्
agādharudhirāt
|
अगाधरुधिराभ्याम्
agādharudhirābhyām
|
अगाधरुधिरेभ्यः
agādharudhirebhyaḥ
|
Genitivo |
अगाधरुधिरस्य
agādharudhirasya
|
अगाधरुधिरयोः
agādharudhirayoḥ
|
अगाधरुधिराणाम्
agādharudhirāṇām
|
Locativo |
अगाधरुधिरे
agādharudhire
|
अगाधरुधिरयोः
agādharudhirayoḥ
|
अगाधरुधिरेषु
agādharudhireṣu
|