| Singular | Dual | Plural |
Nominative |
अन्यभृतः
anyabhṛtaḥ
|
अन्यभृतौ
anyabhṛtau
|
अन्यभृताः
anyabhṛtāḥ
|
Vocative |
अन्यभृत
anyabhṛta
|
अन्यभृतौ
anyabhṛtau
|
अन्यभृताः
anyabhṛtāḥ
|
Accusative |
अन्यभृतम्
anyabhṛtam
|
अन्यभृतौ
anyabhṛtau
|
अन्यभृतान्
anyabhṛtān
|
Instrumental |
अन्यभृतेन
anyabhṛtena
|
अन्यभृताभ्याम्
anyabhṛtābhyām
|
अन्यभृतैः
anyabhṛtaiḥ
|
Dative |
अन्यभृताय
anyabhṛtāya
|
अन्यभृताभ्याम्
anyabhṛtābhyām
|
अन्यभृतेभ्यः
anyabhṛtebhyaḥ
|
Ablative |
अन्यभृतात्
anyabhṛtāt
|
अन्यभृताभ्याम्
anyabhṛtābhyām
|
अन्यभृतेभ्यः
anyabhṛtebhyaḥ
|
Genitive |
अन्यभृतस्य
anyabhṛtasya
|
अन्यभृतयोः
anyabhṛtayoḥ
|
अन्यभृतानाम्
anyabhṛtānām
|
Locative |
अन्यभृते
anyabhṛte
|
अन्यभृतयोः
anyabhṛtayoḥ
|
अन्यभृतेषु
anyabhṛteṣu
|