| Singular | Dual | Plural |
Nominativo |
अन्यभृतः
anyabhṛtaḥ
|
अन्यभृतौ
anyabhṛtau
|
अन्यभृताः
anyabhṛtāḥ
|
Vocativo |
अन्यभृत
anyabhṛta
|
अन्यभृतौ
anyabhṛtau
|
अन्यभृताः
anyabhṛtāḥ
|
Acusativo |
अन्यभृतम्
anyabhṛtam
|
अन्यभृतौ
anyabhṛtau
|
अन्यभृतान्
anyabhṛtān
|
Instrumental |
अन्यभृतेन
anyabhṛtena
|
अन्यभृताभ्याम्
anyabhṛtābhyām
|
अन्यभृतैः
anyabhṛtaiḥ
|
Dativo |
अन्यभृताय
anyabhṛtāya
|
अन्यभृताभ्याम्
anyabhṛtābhyām
|
अन्यभृतेभ्यः
anyabhṛtebhyaḥ
|
Ablativo |
अन्यभृतात्
anyabhṛtāt
|
अन्यभृताभ्याम्
anyabhṛtābhyām
|
अन्यभृतेभ्यः
anyabhṛtebhyaḥ
|
Genitivo |
अन्यभृतस्य
anyabhṛtasya
|
अन्यभृतयोः
anyabhṛtayoḥ
|
अन्यभृतानाम्
anyabhṛtānām
|
Locativo |
अन्यभृते
anyabhṛte
|
अन्यभृतयोः
anyabhṛtayoḥ
|
अन्यभृतेषु
anyabhṛteṣu
|