Sanskrit tools

Sanskrit declension


Declension of अगारावकाश agārāvakāśa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगारावकाशः agārāvakāśaḥ
अगारावकाशौ agārāvakāśau
अगारावकाशाः agārāvakāśāḥ
Vocative अगारावकाश agārāvakāśa
अगारावकाशौ agārāvakāśau
अगारावकाशाः agārāvakāśāḥ
Accusative अगारावकाशम् agārāvakāśam
अगारावकाशौ agārāvakāśau
अगारावकाशान् agārāvakāśān
Instrumental अगारावकाशेन agārāvakāśena
अगारावकाशाभ्याम् agārāvakāśābhyām
अगारावकाशैः agārāvakāśaiḥ
Dative अगारावकाशाय agārāvakāśāya
अगारावकाशाभ्याम् agārāvakāśābhyām
अगारावकाशेभ्यः agārāvakāśebhyaḥ
Ablative अगारावकाशात् agārāvakāśāt
अगारावकाशाभ्याम् agārāvakāśābhyām
अगारावकाशेभ्यः agārāvakāśebhyaḥ
Genitive अगारावकाशस्य agārāvakāśasya
अगारावकाशयोः agārāvakāśayoḥ
अगारावकाशानाम् agārāvakāśānām
Locative अगारावकाशे agārāvakāśe
अगारावकाशयोः agārāvakāśayoḥ
अगारावकाशेषु agārāvakāśeṣu