| Singular | Dual | Plural |
Nominativo |
अगारावकाशः
agārāvakāśaḥ
|
अगारावकाशौ
agārāvakāśau
|
अगारावकाशाः
agārāvakāśāḥ
|
Vocativo |
अगारावकाश
agārāvakāśa
|
अगारावकाशौ
agārāvakāśau
|
अगारावकाशाः
agārāvakāśāḥ
|
Acusativo |
अगारावकाशम्
agārāvakāśam
|
अगारावकाशौ
agārāvakāśau
|
अगारावकाशान्
agārāvakāśān
|
Instrumental |
अगारावकाशेन
agārāvakāśena
|
अगारावकाशाभ्याम्
agārāvakāśābhyām
|
अगारावकाशैः
agārāvakāśaiḥ
|
Dativo |
अगारावकाशाय
agārāvakāśāya
|
अगारावकाशाभ्याम्
agārāvakāśābhyām
|
अगारावकाशेभ्यः
agārāvakāśebhyaḥ
|
Ablativo |
अगारावकाशात्
agārāvakāśāt
|
अगारावकाशाभ्याम्
agārāvakāśābhyām
|
अगारावकाशेभ्यः
agārāvakāśebhyaḥ
|
Genitivo |
अगारावकाशस्य
agārāvakāśasya
|
अगारावकाशयोः
agārāvakāśayoḥ
|
अगारावकाशानाम्
agārāvakāśānām
|
Locativo |
अगारावकाशे
agārāvakāśe
|
अगारावकाशयोः
agārāvakāśayoḥ
|
अगारावकाशेषु
agārāvakāśeṣu
|