| Singular | Dual | Plural |
Nominative |
नित्यभक्तिकः
nityabhaktikaḥ
|
नित्यभक्तिकौ
nityabhaktikau
|
नित्यभक्तिकाः
nityabhaktikāḥ
|
Vocative |
नित्यभक्तिक
nityabhaktika
|
नित्यभक्तिकौ
nityabhaktikau
|
नित्यभक्तिकाः
nityabhaktikāḥ
|
Accusative |
नित्यभक्तिकम्
nityabhaktikam
|
नित्यभक्तिकौ
nityabhaktikau
|
नित्यभक्तिकान्
nityabhaktikān
|
Instrumental |
नित्यभक्तिकेन
nityabhaktikena
|
नित्यभक्तिकाभ्याम्
nityabhaktikābhyām
|
नित्यभक्तिकैः
nityabhaktikaiḥ
|
Dative |
नित्यभक्तिकाय
nityabhaktikāya
|
नित्यभक्तिकाभ्याम्
nityabhaktikābhyām
|
नित्यभक्तिकेभ्यः
nityabhaktikebhyaḥ
|
Ablative |
नित्यभक्तिकात्
nityabhaktikāt
|
नित्यभक्तिकाभ्याम्
nityabhaktikābhyām
|
नित्यभक्तिकेभ्यः
nityabhaktikebhyaḥ
|
Genitive |
नित्यभक्तिकस्य
nityabhaktikasya
|
नित्यभक्तिकयोः
nityabhaktikayoḥ
|
नित्यभक्तिकानाम्
nityabhaktikānām
|
Locative |
नित्यभक्तिके
nityabhaktike
|
नित्यभक्तिकयोः
nityabhaktikayoḥ
|
नित्यभक्तिकेषु
nityabhaktikeṣu
|