Herramientas de sánscrito

Declinación del sánscrito


Declinación de नित्यभक्तिक nityabhaktika, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नित्यभक्तिकः nityabhaktikaḥ
नित्यभक्तिकौ nityabhaktikau
नित्यभक्तिकाः nityabhaktikāḥ
Vocativo नित्यभक्तिक nityabhaktika
नित्यभक्तिकौ nityabhaktikau
नित्यभक्तिकाः nityabhaktikāḥ
Acusativo नित्यभक्तिकम् nityabhaktikam
नित्यभक्तिकौ nityabhaktikau
नित्यभक्तिकान् nityabhaktikān
Instrumental नित्यभक्तिकेन nityabhaktikena
नित्यभक्तिकाभ्याम् nityabhaktikābhyām
नित्यभक्तिकैः nityabhaktikaiḥ
Dativo नित्यभक्तिकाय nityabhaktikāya
नित्यभक्तिकाभ्याम् nityabhaktikābhyām
नित्यभक्तिकेभ्यः nityabhaktikebhyaḥ
Ablativo नित्यभक्तिकात् nityabhaktikāt
नित्यभक्तिकाभ्याम् nityabhaktikābhyām
नित्यभक्तिकेभ्यः nityabhaktikebhyaḥ
Genitivo नित्यभक्तिकस्य nityabhaktikasya
नित्यभक्तिकयोः nityabhaktikayoḥ
नित्यभक्तिकानाम् nityabhaktikānām
Locativo नित्यभक्तिके nityabhaktike
नित्यभक्तिकयोः nityabhaktikayoḥ
नित्यभक्तिकेषु nityabhaktikeṣu