Sanskrit tools

Sanskrit declension


Declension of नित्यशत्रुघ्ना nityaśatrughnā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नित्यशत्रुघ्ना nityaśatrughnā
नित्यशत्रुघ्ने nityaśatrughne
नित्यशत्रुघ्नाः nityaśatrughnāḥ
Vocative नित्यशत्रुघ्ने nityaśatrughne
नित्यशत्रुघ्ने nityaśatrughne
नित्यशत्रुघ्नाः nityaśatrughnāḥ
Accusative नित्यशत्रुघ्नाम् nityaśatrughnām
नित्यशत्रुघ्ने nityaśatrughne
नित्यशत्रुघ्नाः nityaśatrughnāḥ
Instrumental नित्यशत्रुघ्नया nityaśatrughnayā
नित्यशत्रुघ्नाभ्याम् nityaśatrughnābhyām
नित्यशत्रुघ्नाभिः nityaśatrughnābhiḥ
Dative नित्यशत्रुघ्नायै nityaśatrughnāyai
नित्यशत्रुघ्नाभ्याम् nityaśatrughnābhyām
नित्यशत्रुघ्नाभ्यः nityaśatrughnābhyaḥ
Ablative नित्यशत्रुघ्नायाः nityaśatrughnāyāḥ
नित्यशत्रुघ्नाभ्याम् nityaśatrughnābhyām
नित्यशत्रुघ्नाभ्यः nityaśatrughnābhyaḥ
Genitive नित्यशत्रुघ्नायाः nityaśatrughnāyāḥ
नित्यशत्रुघ्नयोः nityaśatrughnayoḥ
नित्यशत्रुघ्नानाम् nityaśatrughnānām
Locative नित्यशत्रुघ्नायाम् nityaśatrughnāyām
नित्यशत्रुघ्नयोः nityaśatrughnayoḥ
नित्यशत्रुघ्नासु nityaśatrughnāsu