| Singular | Dual | Plural |
Nominative |
नित्यशत्रुघ्ना
nityaśatrughnā
|
नित्यशत्रुघ्ने
nityaśatrughne
|
नित्यशत्रुघ्नाः
nityaśatrughnāḥ
|
Vocative |
नित्यशत्रुघ्ने
nityaśatrughne
|
नित्यशत्रुघ्ने
nityaśatrughne
|
नित्यशत्रुघ्नाः
nityaśatrughnāḥ
|
Accusative |
नित्यशत्रुघ्नाम्
nityaśatrughnām
|
नित्यशत्रुघ्ने
nityaśatrughne
|
नित्यशत्रुघ्नाः
nityaśatrughnāḥ
|
Instrumental |
नित्यशत्रुघ्नया
nityaśatrughnayā
|
नित्यशत्रुघ्नाभ्याम्
nityaśatrughnābhyām
|
नित्यशत्रुघ्नाभिः
nityaśatrughnābhiḥ
|
Dative |
नित्यशत्रुघ्नायै
nityaśatrughnāyai
|
नित्यशत्रुघ्नाभ्याम्
nityaśatrughnābhyām
|
नित्यशत्रुघ्नाभ्यः
nityaśatrughnābhyaḥ
|
Ablative |
नित्यशत्रुघ्नायाः
nityaśatrughnāyāḥ
|
नित्यशत्रुघ्नाभ्याम्
nityaśatrughnābhyām
|
नित्यशत्रुघ्नाभ्यः
nityaśatrughnābhyaḥ
|
Genitive |
नित्यशत्रुघ्नायाः
nityaśatrughnāyāḥ
|
नित्यशत्रुघ्नयोः
nityaśatrughnayoḥ
|
नित्यशत्रुघ्नानाम्
nityaśatrughnānām
|
Locative |
नित्यशत्रुघ्नायाम्
nityaśatrughnāyām
|
नित्यशत्रुघ्नयोः
nityaśatrughnayoḥ
|
नित्यशत्रुघ्नासु
nityaśatrughnāsu
|