Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नित्यशत्रुघ्ना nityaśatrughnā, f.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नित्यशत्रुघ्ना nityaśatrughnā
नित्यशत्रुघ्ने nityaśatrughne
नित्यशत्रुघ्नाः nityaśatrughnāḥ
Vocativo नित्यशत्रुघ्ने nityaśatrughne
नित्यशत्रुघ्ने nityaśatrughne
नित्यशत्रुघ्नाः nityaśatrughnāḥ
Acusativo नित्यशत्रुघ्नाम् nityaśatrughnām
नित्यशत्रुघ्ने nityaśatrughne
नित्यशत्रुघ्नाः nityaśatrughnāḥ
Instrumental नित्यशत्रुघ्नया nityaśatrughnayā
नित्यशत्रुघ्नाभ्याम् nityaśatrughnābhyām
नित्यशत्रुघ्नाभिः nityaśatrughnābhiḥ
Dativo नित्यशत्रुघ्नायै nityaśatrughnāyai
नित्यशत्रुघ्नाभ्याम् nityaśatrughnābhyām
नित्यशत्रुघ्नाभ्यः nityaśatrughnābhyaḥ
Ablativo नित्यशत्रुघ्नायाः nityaśatrughnāyāḥ
नित्यशत्रुघ्नाभ्याम् nityaśatrughnābhyām
नित्यशत्रुघ्नाभ्यः nityaśatrughnābhyaḥ
Genitivo नित्यशत्रुघ्नायाः nityaśatrughnāyāḥ
नित्यशत्रुघ्नयोः nityaśatrughnayoḥ
नित्यशत्रुघ्नानाम् nityaśatrughnānām
Locativo नित्यशत्रुघ्नायाम् nityaśatrughnāyām
नित्यशत्रुघ्नयोः nityaśatrughnayoḥ
नित्यशत्रुघ्नासु nityaśatrughnāsu