| Singular | Dual | Plural |
Nominativo |
नित्यशत्रुघ्ना
nityaśatrughnā
|
नित्यशत्रुघ्ने
nityaśatrughne
|
नित्यशत्रुघ्नाः
nityaśatrughnāḥ
|
Vocativo |
नित्यशत्रुघ्ने
nityaśatrughne
|
नित्यशत्रुघ्ने
nityaśatrughne
|
नित्यशत्रुघ्नाः
nityaśatrughnāḥ
|
Acusativo |
नित्यशत्रुघ्नाम्
nityaśatrughnām
|
नित्यशत्रुघ्ने
nityaśatrughne
|
नित्यशत्रुघ्नाः
nityaśatrughnāḥ
|
Instrumental |
नित्यशत्रुघ्नया
nityaśatrughnayā
|
नित्यशत्रुघ्नाभ्याम्
nityaśatrughnābhyām
|
नित्यशत्रुघ्नाभिः
nityaśatrughnābhiḥ
|
Dativo |
नित्यशत्रुघ्नायै
nityaśatrughnāyai
|
नित्यशत्रुघ्नाभ्याम्
nityaśatrughnābhyām
|
नित्यशत्रुघ्नाभ्यः
nityaśatrughnābhyaḥ
|
Ablativo |
नित्यशत्रुघ्नायाः
nityaśatrughnāyāḥ
|
नित्यशत्रुघ्नाभ्याम्
nityaśatrughnābhyām
|
नित्यशत्रुघ्नाभ्यः
nityaśatrughnābhyaḥ
|
Genitivo |
नित्यशत्रुघ्नायाः
nityaśatrughnāyāḥ
|
नित्यशत्रुघ्नयोः
nityaśatrughnayoḥ
|
नित्यशत्रुघ्नानाम्
nityaśatrughnānām
|
Locativo |
नित्यशत्रुघ्नायाम्
nityaśatrughnāyām
|
नित्यशत्रुघ्नयोः
nityaśatrughnayoḥ
|
नित्यशत्रुघ्नासु
nityaśatrughnāsu
|