| Singular | Dual | Plural |
Nominative |
निधनकृता
nidhanakṛtā
|
निधनकृते
nidhanakṛte
|
निधनकृताः
nidhanakṛtāḥ
|
Vocative |
निधनकृते
nidhanakṛte
|
निधनकृते
nidhanakṛte
|
निधनकृताः
nidhanakṛtāḥ
|
Accusative |
निधनकृताम्
nidhanakṛtām
|
निधनकृते
nidhanakṛte
|
निधनकृताः
nidhanakṛtāḥ
|
Instrumental |
निधनकृतया
nidhanakṛtayā
|
निधनकृताभ्याम्
nidhanakṛtābhyām
|
निधनकृताभिः
nidhanakṛtābhiḥ
|
Dative |
निधनकृतायै
nidhanakṛtāyai
|
निधनकृताभ्याम्
nidhanakṛtābhyām
|
निधनकृताभ्यः
nidhanakṛtābhyaḥ
|
Ablative |
निधनकृतायाः
nidhanakṛtāyāḥ
|
निधनकृताभ्याम्
nidhanakṛtābhyām
|
निधनकृताभ्यः
nidhanakṛtābhyaḥ
|
Genitive |
निधनकृतायाः
nidhanakṛtāyāḥ
|
निधनकृतयोः
nidhanakṛtayoḥ
|
निधनकृतानाम्
nidhanakṛtānām
|
Locative |
निधनकृतायाम्
nidhanakṛtāyām
|
निधनकृतयोः
nidhanakṛtayoḥ
|
निधनकृतासु
nidhanakṛtāsu
|