Sanskrit tools

Sanskrit declension


Declension of निधनकृता nidhanakṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निधनकृता nidhanakṛtā
निधनकृते nidhanakṛte
निधनकृताः nidhanakṛtāḥ
Vocative निधनकृते nidhanakṛte
निधनकृते nidhanakṛte
निधनकृताः nidhanakṛtāḥ
Accusative निधनकृताम् nidhanakṛtām
निधनकृते nidhanakṛte
निधनकृताः nidhanakṛtāḥ
Instrumental निधनकृतया nidhanakṛtayā
निधनकृताभ्याम् nidhanakṛtābhyām
निधनकृताभिः nidhanakṛtābhiḥ
Dative निधनकृतायै nidhanakṛtāyai
निधनकृताभ्याम् nidhanakṛtābhyām
निधनकृताभ्यः nidhanakṛtābhyaḥ
Ablative निधनकृतायाः nidhanakṛtāyāḥ
निधनकृताभ्याम् nidhanakṛtābhyām
निधनकृताभ्यः nidhanakṛtābhyaḥ
Genitive निधनकृतायाः nidhanakṛtāyāḥ
निधनकृतयोः nidhanakṛtayoḥ
निधनकृतानाम् nidhanakṛtānām
Locative निधनकृतायाम् nidhanakṛtāyām
निधनकृतयोः nidhanakṛtayoḥ
निधनकृतासु nidhanakṛtāsu